- अनुक्रम:
- गीर्वाणगिरागौरवम्
- घनाक्षरी (कवित्त)-
- हरिगीतिका-
- घनाक्षरी (कवित्त)-
- कवित्वम् (सिंहावलोकनम्) -
- कै: कारणैरन्यभाषाऽपेक्षया महत्त्वं संस्कृतभाषाया:?
- शब्द-कोषमहत्त्वम्
- कीदृशी वार्ता कैरक्षरैर्वाच्या?
- भाषाया: शरीरसंघटने सुव्यवस्था
- उन्नतभावशालित्वं स्वाभाविकमस्यां भाषायाम्
- संस्कृतभाषाया अपारा साहित्यसम्पत्ति:
- घनाक्षरी
- सूत्राणि
- स्मृतय:
- दर्शनानि
- 'कवित्वं’, 'घनाक्षरी’-
- ज्यौतिषमङ्कगणितं च-
- सङ्गीतम्-
- नाट्यम्-
- आयुर्वेदशास्त्रम् (वैद्यकम्) -
- नीतिशास्त्रम्-
- काव्यानि -
- अन्यापेक्षया विशेष:
- 'कवित्त्वं’ घनाक्षरीच्छन्द:
- संस्कृतभाषायां प्रचुरा साहित्यसामग्री
- एतस्यैव कर्मवाच्यक्रियापरिवर्तने तु-
- वर्तमानयुगस्याऽपेक्षा च संस्कृतभाषा च
- ''संस्कृतग्रन्थिविघटनम्’’
- संस्कृतभाषायामन्यभाषाशब्दानां शनै: शनै: प्रवेश:
- संस्कृतनिष्ठा हिन्दीशब्दावली